Showing posts with label patanjali. Show all posts
Showing posts with label patanjali. Show all posts

Sep 18, 2012

Yoga Sutras - Samadhi Pada

1.1   atha yogānuśāsanam
1.2   yogaścittavtti nirodha
1.3   tadā draṣṭu svarūpe'vasthānam
1.4   vttisārūpyamitaratra
1.5   vttaya pañcatayya kliṣṭākliṣṭā
1.6   pramāaviparyayavikalpanidrāsmtaya
1.7   pratyakśānumānāgamā pramāāni
1.8   viparyayo mithyājñānamatadrūpapratiṣṭham
1.9   śabdajñānānupātī vastuśūnyo vikalpa
1.10 abhāvapratyayālambanā vttirnidrā
1.11 anubhūtaviayāsapramoa smti
1.12 abhyāsavairāgyābhyā tannirodha
1.13 tatra sthitau yatno'bhyāsa
1.14 sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmi
1.15 dṛṣṭānuśravikaviayavitṛṣṇasya vaśīkārasajā vairāgyam
1.16 tatpara puruakhyāterguavaitṛṣṇyam
1.17 vitarkavicārānandāsmitārūpānugamāt saprajñāta
1.18 virāmapratyayābhyāsapūrva saskāraśeo 'nya
1.19 bhavapratyayo videhapraktilayānām
1.20 śraddhāvīryasmtisamādhiprajñāpūrvaka itareām
1.21 tīvrasavegānāmāsanna
1.22 mdumadhyādhimātratvāt tato'pi viśea
1.23 īśvarapraidhānādvā
1.24 kleśakarmavipākāśayairaparāmṛṣṭa puruaviśea īśvara
1.25 tatra niratiśaya sarvajñabījam
1.26 sa ea pūrveāmapi guru kālenānavacchedāt
1.27 tasya vācaka praava
1.28 tajjapastadarthabhāvanam
1.29 tata pratyakcetanādhigamo'pyantarāyābhāvaśca
1.30 vyādhistyānasaśaya pramādālasyāvirati bhrāntidarśanālabdha bhūmikatvānavasthitatvāni cittavikepāste 'ntarāyā
1.31 dukhadaurmanasyagamejayatvaśvāsapraśvāsā vikepasahabhuva  
1.32 tatpratiedhārthamekatattvābhyāsa  
1.33 maitrīkaruāmuditopekāā sukhadukhapuyāpuya viayāā bhāvanātaścittaprasādanam
1.34 pracchardanavidhāraābhyā vā prāasya  
1.35 viayavatī vā pravttirutpannā manasa sthitinibandhinī  
1.36 viśokā vā jyotimatī  
1.37 vītarāgaviayam vā cittam
1.38 svapnanidrājñānālambanam vā
1.39 yathābhimatadhyānādvā
1.40 paramāuparamamahattvānto asya vaśīkāra
1.41 kīavtterabhijātasyeva maergrahītgrahaagrāhyeu tatsthatadañjanatā samāpatti
1.42 tatra śabdārthajñānavikalpai saṅkīrā savitarkā samāpatti  
1.43 smtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā  
1.44 etayaiva savicārā nirvicārā ca sūkma viaya vyākhyātā  
1.45 sūkmaviayatva cāliṅgaparyavasānam
1.46 tā eva sabīja samādhi  
1.47 nirvicāravaiśāradye 'adhyātmaprasāda
1.48 ṛtabharā tatra prajñā  
1.49 śrutānumānaprajñābhyāmanyaviayā viśeārthatvāt  
1.50 tajja saskāro 'nyasaskārapratibandhī
1.51 tasyāpi nirodhe sarvanirodhānnirbīja samādhi


Popular Posts